Original

तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत् ॥ २० ॥

Segmented

तत्र यत् प्रीति-संयुक्तम् किंचिद् आत्मनि लक्षयेत् प्रशान्तम् इव संशुद्धम् सत्त्वम् तद् उपधारयेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यत् यद् pos=n,g=n,c=2,n=s
प्रीति प्रीति pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
लक्षयेत् लक्षय् pos=v,p=3,n=s,l=vidhilin
प्रशान्तम् प्रशम् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
संशुद्धम् संशुध् pos=va,g=n,c=2,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उपधारयेत् उपधारय् pos=v,p=3,n=s,l=vidhilin