Original

व्यास उवाच ।अध्यात्मं यदिदं तात पुरुषस्येह विद्यते ।तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु ॥ २ ॥

Segmented

व्यास उवाच अध्यात्मम् यद् इदम् तात पुरुषस्य इह विद्यते तत् ते ऽहम् सम्प्रवक्ष्यामि तस्य व्याख्याम् इमाम् शृणु

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
व्याख्याम् व्याख्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot