Original

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥ १९ ॥

Segmented

गुणान् नेनीयते बुद्धिः बुद्धिः एव इन्द्रियाणि अपि मनः-षष्ठानि सर्वाणि बुद्धि-अभावे कुतो गुणाः

Analysis

Word Lemma Parse
गुणान् गुण pos=n,g=m,c=5,n=s
नेनीयते नेनीय् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
अपि अपि pos=i
मनः मनस् pos=n,comp=y
षष्ठानि षष्ठ pos=a,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
बुद्धि बुद्धि pos=n,comp=y
अभावे अभाव pos=n,g=m,c=7,n=s
कुतो कुतस् pos=i
गुणाः गुण pos=n,g=m,c=1,n=p