Original

यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति ।एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा ॥ १८ ॥

Segmented

यद् ऊर्ध्वम् पाद-तलयोः अवाक् मूर्ध्नः च पश्यति एतस्मिन्न् एव कृत्ये वै वर्तते बुद्धिः उत्तमा

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
पाद पाद pos=n,comp=y
तलयोः तल pos=n,g=m,c=6,n=d
अवाक् अवाक् pos=i
मूर्ध्नः मूर्धन् pos=n,g=m,c=5,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
एव एव pos=i
कृत्ये कृत्य pos=n,g=n,c=7,n=s
वै वै pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s