Original

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति ।एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ॥ १७ ॥

Segmented

यथा कूर्म इह अङ्गानि प्रसार्य विनियच्छति एवम् एव इन्द्रिय-ग्रामम् बुद्धिः सृष्ट्वा नियच्छति

Analysis

Word Lemma Parse
यथा यथा pos=i
कूर्म कूर्म pos=n,g=m,c=1,n=s
इह इह pos=i
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
प्रसार्य प्रसारय् pos=vi
विनियच्छति विनियम् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
एव एव pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
सृष्ट्वा सृज् pos=vi
नियच्छति नियम् pos=v,p=3,n=s,l=lat