Original

रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः ।समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् ॥ १६ ॥

Segmented

रजः तमः च सत्त्वम् च त्रय एते स्व-योनि-जाः समाः सर्वेषु भूतेषु तद्-गुणेषु उपलक्षयेत्

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
pos=i
त्रय त्रि pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
योनि योनि pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
समाः सम pos=n,g=m,c=1,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
तद् तद् pos=n,comp=y
गुणेषु गुण pos=n,g=n,c=7,n=p
उपलक्षयेत् उपलक्षय् pos=v,p=3,n=s,l=vidhilin