Original

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ॥ १४ ॥

Segmented

इन्द्रियाणि नरे पञ्च षष्ठम् तु मन उच्यते सप्तमीम् बुद्धिम् एव आहुः क्षेत्रज्ञम् पुनः अष्टमम्

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
नरे नर pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
षष्ठम् षष्ठ pos=a,g=n,c=1,n=s
तु तु pos=i
मन मनस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
सप्तमीम् सप्तम pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अष्टमम् अष्टम pos=a,g=m,c=2,n=s