Original

वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते ।आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ १२ ॥

Segmented

वायोः स्पर्शो रसो अद्भ्यः च ज्योतिषो रूपम् उच्यते आकाश-प्रभवः शब्दो गन्धो भूमि-गुणः स्मृतः

Analysis

Word Lemma Parse
वायोः वायु pos=n,g=m,c=6,n=s
स्पर्शो स्पर्श pos=n,g=m,c=1,n=s
रसो रस pos=n,g=m,c=1,n=s
अद्भ्यः अप् pos=n,g=n,c=5,n=p
pos=i
ज्योतिषो ज्योतिस् pos=n,g=n,c=5,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
आकाश आकाश pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
गन्धो गन्ध pos=n,g=m,c=1,n=s
भूमि भूमि pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part