Original

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ ११ ॥

Segmented

घ्रेयम् घ्राणम् शरीरम् च भूमेः एते गुणाः त्रयः एतावान् इन्द्रिय-ग्रामः व्याख्यातः पाञ्चभौतिकः

Analysis

Word Lemma Parse
घ्रेयम् घ्रा pos=va,g=n,c=1,n=s,f=krtya
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
भूमेः भूमि pos=n,g=f,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
एतावान् एतावत् pos=a,g=m,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
व्याख्यातः व्याख्या pos=va,g=m,c=1,n=s,f=part
पाञ्चभौतिकः पाञ्चभौतिक pos=a,g=m,c=1,n=s