Original

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम् ॥ १० ॥

Segmented

रूपम् चक्षुः विपाकः च त्रिधा ज्योतिः विधीयते रसो ऽथ रसनम् स्नेहो गुणाः तु एते त्रयो ऽम्भसाम्

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
विपाकः विपाक pos=n,g=m,c=1,n=s
pos=i
त्रिधा त्रिधा pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
रसो रस pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रसनम् रसन pos=n,g=n,c=1,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
तु तु pos=i
एते एतद् pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
ऽम्भसाम् अम्भस् pos=n,g=n,c=6,n=p