Original

हित्वा तु सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत् ।सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् ॥ ९ ॥

Segmented

हित्वा तु सर्व-संकल्पान् सत्त्वे चित्तम् निवेशयेत् सत्त्वे चित्तम् समावेश्य ततः कालञ्जरो भवेत्

Analysis

Word Lemma Parse
हित्वा हा pos=vi
तु तु pos=i
सर्व सर्व pos=n,comp=y
संकल्पान् संकल्प pos=n,g=m,c=2,n=p
सत्त्वे सत्त्व pos=n,g=n,c=7,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
निवेशयेत् निवेशय् pos=v,p=3,n=s,l=vidhilin
सत्त्वे सत्त्व pos=n,g=n,c=7,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
समावेश्य समावेशय् pos=vi
ततः ततस् pos=i
कालञ्जरो कालञ्जर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin