Original

ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः ।अनीश्वरः प्रशान्तात्मा ततोऽर्छत्यमृतं पदम् ॥ ७ ॥

Segmented

ध्यान-उपरमणम् कृत्वा विद्या-सम्पादितम् मनः अनीश्वरः प्रशान्त-आत्मा ततो अर्छति अमृतम् पदम्

Analysis

Word Lemma Parse
ध्यान ध्यान pos=n,comp=y
उपरमणम् उपरमण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
विद्या विद्या pos=n,comp=y
सम्पादितम् सम्पादय् pos=va,g=n,c=2,n=s,f=part
मनः मनस् pos=n,g=n,c=2,n=s
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
अर्छति ऋछ् pos=v,p=3,n=s,l=lat
अमृतम् अमृत pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s