Original

अन्तरात्मनि संलीय मनःषष्ठानि मेधया ।इन्द्रियाणीन्द्रियार्थांश्च बहु चिन्त्यमचिन्तयन् ॥ ६ ॥

Segmented

अन्तरात्मनि संलीय मनः-षष्ठानि मेधया इन्द्रियाणि इन्द्रिय-अर्थान् च बहु चिन्त्यम् अचिन्तयन्

Analysis

Word Lemma Parse
अन्तरात्मनि अन्तरात्मन् pos=n,g=m,c=7,n=s
संलीय संली pos=vi
मनः मनस् pos=n,comp=y
षष्ठानि षष्ठ pos=a,g=n,c=2,n=p
मेधया मेधा pos=n,g=f,c=3,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
बहु बहु pos=a,g=n,c=2,n=s
चिन्त्यम् चिन्तय् pos=va,g=n,c=2,n=s,f=krtya
अचिन्तयन् चिन्तय् pos=v,p=3,n=p,l=lan