Original

अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् ।यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते ।तत्तेऽहं संप्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ॥ २० ॥

Segmented

अतो गुह्यतर-अर्थम् तद् अध्यात्मम् अतिमानुषम् यत् तत् महा-ऋषिभिः दृष्टम् वेदान्तेषु च गीयते तत् ते ऽहम् सम्प्रवक्ष्यामि यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
अतो अतस् pos=i
गुह्यतर गुह्यतर pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
अतिमानुषम् अतिमानुष pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
वेदान्तेषु वेदान्त pos=n,g=m,c=7,n=p
pos=i
गीयते गा pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat