Original

तैश्चैष कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः ।सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः ॥ २ ॥

Segmented

तैः च एष कुरुते कार्यम् मनः-षष्ठैः इह इन्द्रियैः सु दान्तैः इव संयन्ता दृढैः परम-वाजिभिः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
मनः मनस् pos=n,comp=y
षष्ठैः षष्ठ pos=a,g=n,c=3,n=p
इह इह pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
सु सु pos=i
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
संयन्ता संयन्तृ pos=a,g=m,c=1,n=s
दृढैः दृढ pos=a,g=m,c=3,n=p
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p