Original

यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः ।इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ १९ ॥

Segmented

यदि अपि अस्य महीम् दद्याद् रत्न-पूर्णाम् इमाम् नरः इदम् एव ततः श्रेय इति मन्येत तत्त्व-विद्

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महीम् मही pos=n,g=f,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
रत्न रत्न pos=n,comp=y
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
एव एव pos=i
ततः ततस् pos=i
श्रेय श्रेयस् pos=a,g=n,c=1,n=s
इति इति pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s