Original

श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने ।इदं प्रियाय पुत्राय शिष्यायानुगताय च ।रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥ १८ ॥

Segmented

श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने इदम् प्रियाय पुत्राय शिष्याय अनुगताय च रहस्य-धर्मम् वक्तव्यम् न अन्यस्मै तु कथंचन

Analysis

Word Lemma Parse
श्लाघते श्लाघ् pos=v,p=3,n=s,l=lat
श्लाघनीयाय श्लाघ् pos=va,g=m,c=4,n=s,f=krtya
प्रशान्ताय प्रशम् pos=va,g=m,c=4,n=s,f=part
तपस्विने तपस्विन् pos=n,g=m,c=4,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रियाय प्रिय pos=a,g=m,c=4,n=s
पुत्राय पुत्र pos=n,g=m,c=4,n=s
शिष्याय शिष्य pos=n,g=m,c=4,n=s
अनुगताय अनुगम् pos=va,g=m,c=4,n=s,f=part
pos=i
रहस्य रहस्य pos=n,comp=y
धर्मम् धर्म pos=n,g=n,c=1,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
pos=i
अन्यस्मै अन्य pos=n,g=m,c=4,n=s
तु तु pos=i
कथंचन कथंचन pos=i