Original

नासूयकायानृजवे न चानिर्दिष्टकारिणे ।न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ॥ १७ ॥

Segmented

न असूयकाय अनृजवे न च अनिर्दिष्ट-कारिणे न तर्क-शास्त्र-दग्धाय तथा एव पिशुनाय च

Analysis

Word Lemma Parse
pos=i
असूयकाय असूयक pos=a,g=m,c=4,n=s
अनृजवे अनृजु pos=a,g=m,c=4,n=s
pos=i
pos=i
अनिर्दिष्ट अनिर्दिष्ट pos=a,comp=y
कारिणे कारिन् pos=a,g=m,c=4,n=s
pos=i
तर्क तर्क pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
दग्धाय दग्ध pos=a,g=m,c=4,n=s
तथा तथा pos=i
एव एव pos=i
पिशुनाय पिशुन pos=a,g=m,c=4,n=s
pos=i