Original

तदिदं नाप्रशान्ताय नादान्तायातपस्विने ।नावेदविदुषे वाच्यं तथा नानुगताय च ॥ १६ ॥

Segmented

तद् इदम् न अप्रशान्ताय न अदान्ताय अतपस्विने न अवेद-विद्वस् वाच्यम् तथा न अनुगताय च

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अप्रशान्ताय अप्रशान्त pos=a,g=m,c=4,n=s
pos=i
अदान्ताय अदान्त pos=a,g=m,c=4,n=s
अतपस्विने अतपस्विन् pos=a,g=m,c=4,n=s
pos=i
अवेद अवेद pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=4,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
pos=i
अनुगताय अनुगम् pos=va,g=m,c=4,n=s,f=part
pos=i