Original

नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च ।तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् ।स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ॥ १५ ॥

Segmented

नवनीतम् यथा दध्नः काष्ठाद् अग्निः यथा एव च तथा एव विदुषाम् ज्ञानम् पुत्र-हेतोः समुद्धृतम् स्नातकानाम् इदम् शास्त्रम् वाच्यम् पुत्र-अनुशासनम्

Analysis

Word Lemma Parse
नवनीतम् नवनीत pos=n,g=n,c=1,n=s
यथा यथा pos=i
दध्नः दधि pos=n,g=n,c=5,n=s
काष्ठाद् काष्ठ pos=n,g=n,c=5,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
pos=i
तथा तथा pos=i
एव एव pos=i
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
समुद्धृतम् समुद्धृ pos=va,g=n,c=1,n=s,f=part
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
पुत्र पुत्र pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s