Original

धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु ।दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ १४ ॥

Segmented

धर्म-आख्यानेषु सर्वेषु सत्य-आख्यानेषु यद् वसु दश इदम् ऋक् सहस्राणि निर्मथ्य अमृतम् उद्धृतम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आख्यानेषु आख्यान pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
सत्य सत्य pos=n,comp=y
आख्यानेषु आख्यान pos=n,g=n,c=7,n=p
यद् यद् pos=n,g=n,c=1,n=s
वसु वसु pos=a,g=n,c=1,n=s
दश दशन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ऋक् ऋच् pos=n,g=f,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
निर्मथ्य निर्मथ् pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
उद्धृतम् उद्धृ pos=va,g=n,c=1,n=s,f=part