Original

रहस्यं सर्ववेदानामनैतिह्यमनागमम् ।आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् ॥ १३ ॥

Segmented

रहस्यम् सर्व-वेदानाम् अनैतिह्यम् अनागमम् आत्म-प्रत्ययिकम् शास्त्रम् इदम् पुत्र-अनुशासनम्

Analysis

Word Lemma Parse
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
वेदानाम् वेद pos=n,g=m,c=6,n=p
अनैतिह्यम् अनैतिह्य pos=a,g=n,c=1,n=s
अनागमम् अनागम pos=a,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
प्रत्ययिकम् प्रत्ययिक pos=a,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s