Original

लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ।निवाते वा यथा दीपो दीप्यमानो न कम्पते ॥ ११ ॥

Segmented

लक्षणम् तु प्रसादस्य यथा तृप्तः सुखम् स्वपेत् निवाते वा यथा दीपो दीप्यमानो न कम्पते

Analysis

Word Lemma Parse
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
तु तु pos=i
प्रसादस्य प्रसाद pos=n,g=m,c=6,n=s
यथा यथा pos=i
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
स्वपेत् स्वप् pos=v,p=3,n=s,l=vidhilin
निवाते निवात pos=a,g=m,c=7,n=s
वा वा pos=i
यथा यथा pos=i
दीपो दीप pos=n,g=m,c=1,n=s
दीप्यमानो दीप् pos=va,g=m,c=1,n=s,f=part
pos=i
कम्पते कम्प् pos=v,p=3,n=s,l=lat