Original

चित्तप्रसादेन यतिर्जहाति हि शुभाशुभम् ।प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥ १० ॥

Segmented

चित्त-प्रसादेन यतिः जहाति हि शुभ-अशुभम् प्रसन्न-आत्मा आत्मनि स्थित्वा सुखम् आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
चित्त चित्त pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
यतिः यति pos=n,g=m,c=1,n=s
जहाति हा pos=v,p=3,n=s,l=lat
हि हि pos=i
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
स्थित्वा स्था pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
आनन्त्यम् आनन्त्य pos=a,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat