Original

व्यास उवाच ।प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैः परिश्रितः ।ते चैनं न प्रजानन्ति स तु जानाति तानपि ॥ १ ॥

Segmented

व्यास उवाच प्रकृतेः तु विकारा ये क्षेत्रज्ञः तैः परिश्रितः ते च एनम् न प्रजानन्ति स तु जानाति तान् अपि

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
तु तु pos=i
विकारा विकार pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिश्रितः परिश्रि pos=va,g=m,c=1,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
प्रजानन्ति प्रज्ञा pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i