Original

नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् ।ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥ ९ ॥

Segmented

न एव पश्येत् न शृणुयाद् अवाच्यम् जातु कस्यचित् ब्राह्मणानाम् विशेषेण न एव ब्रूयात् कथंचन

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
pos=i
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
अवाच्यम् अवाच्य pos=a,g=n,c=2,n=s
जातु जातु pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
विशेषेण विशेषेण pos=i
pos=i
एव एव pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i