Original

यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव ।न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥ ८ ॥

Segmented

यस्मिन् वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव न वक्तारम् पुनः यान्ति स कैवल्य-आश्रमे वसेत्

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
वाचः वाच् pos=n,g=f,c=1,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
कूपे कूप pos=n,g=m,c=7,n=s
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
शिला शिला pos=n,g=f,c=1,n=p
इव इव pos=i
pos=i
वक्तारम् वक्तृ pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
कैवल्य कैवल्य pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin