Original

अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः ।लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥ ६ ॥

Segmented

अश्वस्तन-विधानः स्यात् मुनिः भाव-समन्वितः लघु-आशी नियमित-आहारः सकृद् अन्न-निषेविता

Analysis

Word Lemma Parse
अश्वस्तन अश्वस्तन pos=a,comp=y
विधानः विधान pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मुनिः मुनि pos=n,g=m,c=1,n=s
भाव भाव pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
सकृद् सकृत् pos=i
अन्न अन्न pos=n,comp=y
निषेविता निषेवितृ pos=n,g=m,c=1,n=s