Original

एकश्चरति यः पश्यन्न जहाति न हीयते ।अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥ ५ ॥

Segmented

एकः चरति यः दृः-न जहाति न हीयते अनग्निः अनिकेतः स्याद् ग्रामम् अन्न-अर्थम् आश्रयेत्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
दृः दृश् pos=va,comp=y,f=part
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
अनग्निः अनग्नि pos=a,g=m,c=1,n=s
अनिकेतः अनिकेत pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
अन्न अन्न pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin