Original

तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा ।एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ॥ ४ ॥

Segmented

तद् भवान् एवम् अभ्यस्य वर्तताम् श्रूयताम् तथा एक एव चरेत् नित्यम् सिद्धि-अर्थम् असहायवान्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
अभ्यस्य अभ्यस् pos=vi
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
तथा तथा pos=i
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
असहायवान् असहायवत् pos=a,g=m,c=1,n=s