Original

अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसंधिविग्रहः ।अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥ ३६ ॥

Segmented

अ रोष-मोहः सम-लोष्ट-काञ्चनः प्रहीण-शोकः गत-संधि-विग्रहः अपेत-निन्दा-स्तुतिः अप्रिय-अप्रियः चरन्न् उदासीन-वत् एष भिक्षुकः

Analysis

Word Lemma Parse
pos=i
रोष रोष pos=n,comp=y
मोहः मोह pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
लोष्ट लोष्ट pos=n,comp=y
काञ्चनः काञ्चन pos=n,g=m,c=1,n=s
प्रहीण प्रहा pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
संधि संधि pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s
अपेत अपे pos=va,comp=y,f=part
निन्दा निन्दा pos=n,comp=y
स्तुतिः स्तुति pos=n,g=m,c=1,n=s
अप्रिय अप्रिय pos=a,comp=y
अप्रियः अप्रिय pos=a,g=m,c=1,n=s
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
उदासीन उदासीन pos=n,comp=y
वत् वत् pos=i
एष एतद् pos=n,g=m,c=1,n=s
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s