Original

अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत् ।विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च योऽर्थमृच्छति ॥ ३५ ॥

Segmented

अगर्हणीयो न च गर्हते ऽन्यान् स वै विप्रः परमात्मानम् ईक्षेत् विनीत-मोहः व्यपनी-कल्मषः न च इह न अमुत्र च यो ऽर्थम् ऋच्छति

Analysis

Word Lemma Parse
अगर्हणीयो अगर्हणीय pos=a,g=m,c=1,n=s
pos=i
pos=i
गर्हते गर्ह् pos=v,p=3,n=s,l=lat
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
परमात्मानम् परमात्मन् pos=n,g=m,c=2,n=s
ईक्षेत् ईक्ष् pos=v,p=3,n=s,l=vidhilin
विनीत विनी pos=va,comp=y,f=part
मोहः मोह pos=n,g=m,c=1,n=s
व्यपनी व्यपनी pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
pos=i
pos=i
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat