Original

तेजोमयो नित्यतनुः पुराणो लोकाननन्तानभयानुपैति ।भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतेभ्यो न त्रसते कदाचित् ॥ ३४ ॥

Segmented

तेजः-मयः नित्य-तनुः पुराणो लोकान् अनन्तान् अभयान् उपैति भूतानि यस्मात् न त्रसन्ते कदाचित् स भूतेभ्यो न त्रसते कदाचित्

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
पुराणो पुराण pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अनन्तान् अनन्त pos=a,g=m,c=2,n=p
अभयान् अभय pos=a,g=m,c=2,n=p
उपैति उपे pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
यस्मात् यद् pos=n,g=m,c=5,n=s
pos=i
त्रसन्ते त्रस् pos=v,p=3,n=p,l=lat
कदाचित् कदाचिद् pos=i
तद् pos=n,g=m,c=1,n=s
भूतेभ्यो भूत pos=n,g=n,c=5,n=p
pos=i
त्रसते त्रस् pos=v,p=3,n=s,l=lat
कदाचित् कदाचिद् pos=i