Original

यः संप्रसादं जगतः शरीरं सर्वान्स लोकानधिगच्छतीह ।तस्मिन्हुतं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥ ३३ ॥

Segmented

यः संप्रसादम् जगतः शरीरम् सर्वान् स लोकान् अधिगच्छति इह तस्मिन् हुतम् तर्पयति इह देवांस् ते वै तृप्ताः तर्पयन्ति आस्यम् अस्य

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
संप्रसादम् सम्प्रसाद pos=n,g=m,c=2,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
इह इह pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
तर्पयति तर्पय् pos=v,p=3,n=s,l=lat
इह इह pos=i
देवांस् देव pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
तर्पयन्ति तर्पय् pos=v,p=3,n=p,l=lat
आस्यम् आस्य pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s