Original

आवर्तमानमजरं विवर्तनं षण्णेमिकं द्वादशारं सुपर्व ।यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥ ३२ ॥

Segmented

आवर्तमानम् अजरम् विवर्तनम् द्वादश-अरम् सु पर्व यस्य इदम् आस्ये परियाति विश्वम् तत् कालचक्रम् निहितम् गुहायाम्

Analysis

Word Lemma Parse
आवर्तमानम् आवृत् pos=va,g=n,c=1,n=s,f=part
अजरम् अजर pos=a,g=n,c=1,n=s
विवर्तनम् विवर्तन pos=a,g=n,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
अरम् अर pos=n,g=n,c=1,n=s
सु सु pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आस्ये आस्य pos=n,g=n,c=7,n=s
परियाति परिया pos=v,p=3,n=s,l=lat
विश्वम् विश्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
गुहायाम् गुहा pos=n,g=f,c=7,n=s