Original

भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये ।पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः ॥ ३१ ॥

Segmented

भूमौ असक्तम् दिवि च अप्रमेयम् हिरण्मयम् यो ऽण्डजम् अण्ड-मध्ये पतत्रिणम् पक्षिणम् अन्तरिक्षे यो वेद भोज्य-आत्मनि दीप्त-रश्मिः

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
असक्तम् असक्त pos=a,g=m,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
pos=i
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
हिरण्मयम् हिरण्मय pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽण्डजम् अण्डज pos=n,g=m,c=2,n=s
अण्ड अण्ड pos=n,comp=y
मध्ये मध्ये pos=i
पतत्रिणम् पतत्रिन् pos=n,g=m,c=2,n=s
पक्षिणम् पक्षिन् pos=a,g=m,c=2,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
भोज्य भुज् pos=va,comp=y,f=krtya
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
दीप्त दीप् pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s