Original

वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च ।सर्वं शरीरात्मनि यः प्रवेद तस्मै स्म देवाः स्पृहयन्ति नित्यम् ॥ ३० ॥

Segmented

वेदान् च वेद्यम् च विधिम् च कृत्स्नम् अथो निरुक्तम् परम-अर्थ-ताम् च सर्वम् शरीरात्मनि यः प्रवेद तस्मै स्म देवाः स्पृहयन्ति नित्यम्

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
वेद्यम् विद् pos=va,g=m,c=2,n=s,f=krtya
pos=i
विधिम् विधि pos=n,g=m,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
अथो अथो pos=i
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
शरीरात्मनि शरीरात्मन् pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रवेद प्रविद् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
स्म स्म pos=i
देवाः देव pos=n,g=m,c=1,n=p
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i