Original

कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु ।प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ॥ ३ ॥

Segmented

कषायम् पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु प्रव्रजेत् च परम् स्थानम् परिव्रज्याम् अनुत्तमाम्

Analysis

Word Lemma Parse
कषायम् कषाय pos=n,g=m,c=2,n=s
पाचयित्वा पाचय् pos=vi
तु तु pos=i
श्रेणिस्थानेषु श्रेणिस्थान pos=n,g=n,c=7,n=p
pos=i
त्रिषु त्रि pos=n,g=n,c=7,n=p
प्रव्रजेत् प्रव्रज् pos=v,p=3,n=s,l=vidhilin
pos=i
परम् पर pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
परिव्रज्याम् परिव्रज्या pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s