Original

दैवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यं परमार्थतां च ।ते सर्वलोकेषु महीयमाना देवाः समर्थाः सुकृतं व्रजन्ति ॥ २९ ॥

Segmented

दैवम् त्रि-धातुम् त्रिवृतम् सुपर्णम् ये विद्युः अग्र्यम् परम-अर्थ-ताम् च ते सर्व-लोकेषु महीयमाना देवाः समर्थाः सु कृतम् व्रजन्ति

Analysis

Word Lemma Parse
दैवम् दैव pos=a,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
धातुम् धातु pos=n,g=m,c=2,n=s
त्रिवृतम् त्रिवृत् pos=a,g=m,c=2,n=s
सुपर्णम् सुपर्ण pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
विद्युः विद् pos=v,p=3,n=p,l=vidhilin
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
महीयमाना महीय् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat