Original

प्रादेशमात्रे हृदि निश्रितं यत्तस्मिन्प्राणानात्मयाजी जुहोति ।तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु ॥ २८ ॥

Segmented

प्रादेश-मात्रे हृदि निश्रितम् यत् तस्मिन् प्राणान् आत्म-याजी जुहोति तस्य अग्नि-होत्रम् हुतम् आत्म-संस्थम् सर्वेषु लोकेषु स दैवतेषु

Analysis

Word Lemma Parse
प्रादेश प्रादेश pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
निश्रितम् निश्रि pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
आत्म आत्मन् pos=n,comp=y
याजी याजिन् pos=a,g=m,c=1,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
अग्नि अग्नि pos=n,comp=y
होत्रम् होत्र pos=n,g=n,c=1,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
संस्थम् संस्थ pos=a,g=n,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
दैवतेषु दैवत pos=n,g=m,c=7,n=p