Original

उत्तान आस्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा ।तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमेव प्रपेदे ॥ २७ ॥

Segmented

उत्तान आस्येन हविः जुहोति लोकस्य नाभिः जगतः प्रतिष्ठा तस्य अङ्गम् अङ्गानि कृत-अकृतम् च वैश्वानरः सर्वम् एव प्रपेदे

Analysis

Word Lemma Parse
उत्तान उत्तान pos=a,g=m,c=1,n=s
आस्येन आस्य pos=n,g=n,c=3,n=s
हविः हविस् pos=n,g=n,c=2,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
लोकस्य लोक pos=n,g=m,c=6,n=s
नाभिः नाभि pos=n,g=f,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
कृत कृ pos=va,comp=y,f=part
अकृतम् अकृत pos=a,g=n,c=1,n=s
pos=i
वैश्वानरः वैश्वानर pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit