Original

सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ति ।तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥ २५ ॥

Segmented

सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशम् त्रसन्ति तेषाम् भय-उत्पादन-जात-खेदः कुर्यात् न कर्माणि हि श्रद्दधानः

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
सुखे सुख pos=n,g=n,c=7,n=s
रमन्ते रम् pos=v,p=3,n=p,l=lat
सर्वाणि सर्व pos=n,g=n,c=1,n=p
दुःखस्य दुःख pos=n,g=n,c=6,n=s
भृशम् भृशम् pos=i
त्रसन्ति त्रस् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=n,c=6,n=p
भय भय pos=n,comp=y
उत्पादन उत्पादन pos=n,comp=y
जात जन् pos=va,comp=y,f=part
खेदः खेद pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
हि हि pos=i
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part