Original

जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च ।अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥ २३ ॥

Segmented

जीवितम् यस्य धर्म-अर्थम् धर्मो अरति-अर्थम् एव च अहोरात्राः च पुण्य-अर्थम् तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
अरति अरति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अहोरात्राः अहोरात्र pos=n,g=m,c=1,n=p
pos=i
पुण्य पुण्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit