Original

विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् ।अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥ २२ ॥

Segmented

विमुक्तम् सर्व-सङ्गेभ्यः मुनिम् आकाश-वत् स्थितम् अस्वम् एक-चरम् शान्तम् तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
विमुक्तम् विमुच् pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सङ्गेभ्यः सङ्ग pos=n,g=m,c=5,n=p
मुनिम् मुनि pos=n,g=m,c=2,n=s
आकाश आकाश pos=n,comp=y
वत् वत् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अस्वम् अस्व pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit