Original

एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः ।न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥ २१ ॥

Segmented

एवम् प्रज्ञान-तृप्तस्य निर्भयस्य मनीषिणः न मृत्युः अतिगो भावः स मृत्युम् अधिगच्छति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रज्ञान प्रज्ञान pos=n,comp=y
तृप्तस्य तृप् pos=va,g=m,c=6,n=s,f=part
निर्भयस्य निर्भय pos=a,g=m,c=6,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=6,n=s
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अतिगो अतिग pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat