Original

अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः ।शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥ २० ॥

Segmented

अहिंसकः समः सत्यो धृतिमान् नियमित-इन्द्रियः शरण्यः सर्व-भूतानाम् गतिम् आप्नोति अनुत्तमाम्

Analysis

Word Lemma Parse
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
शरण्यः शरण्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s