Original

व्यास उवाच ।प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् ।यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥ २ ॥

Segmented

व्यास उवाच प्राप्य संस्कारम् एताभ्याम् आश्रमाभ्याम् ततः परम् यत् कार्यम् परम-अर्थ-अर्थम् तद् इह एकमनाः शृणु

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राप्य प्राप् pos=vi
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
एताभ्याम् एतद् pos=n,g=m,c=3,n=d
आश्रमाभ्याम् आश्रम pos=n,g=m,c=3,n=d
ततः ततस् pos=i
परम् परम् pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot