Original

एवं सर्वमहिंसायां धर्मार्थमपिधीयते ।अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते ॥ १९ ॥

Segmented

एवम् सर्वम् अहिंसायाम् धर्म-अर्थम् अपिधीयते अमृतः स नित्यम् वसति यो ऽहिंसाम् प्रतिपद्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अहिंसायाम् अहिंसा pos=n,g=f,c=7,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपिधीयते अपिधा pos=v,p=3,n=s,l=lat
अमृतः अमृत pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽहिंसाम् अहिंसा pos=n,g=f,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat