Original

अभयं सर्वभूतेभ्यो भूतानामभयं यतः ।तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ १७ ॥

Segmented

अभयम् सर्व-भूतेभ्यः भूतानाम् अभयम् यतः तस्य देहाद् विमुक्तस्य भयम् न अस्ति कुतश्चन

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
अभयम् अभय pos=n,g=n,c=1,n=s
यतः यतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देहाद् देह pos=n,g=n,c=5,n=s
विमुक्तस्य विमुच् pos=va,g=m,c=6,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कुतश्चन कुतश्चन pos=i