Original

अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा ।निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥ १६ ॥

Segmented

अनभ्याहत-चित्तः स्याद् अनभ्याहत-वाच् तथा निर्मुक्तः सर्व-पापेभ्यः निरमित्रस्य किम् भयम्

Analysis

Word Lemma Parse
अनभ्याहत अनभ्याहत pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनभ्याहत अनभ्याहत pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
तथा तथा pos=i
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
निरमित्रस्य निरमित्र pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s